A 189-2 Śaivasarvasva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 189/2
Title: Śaivasarvasva
Dimensions: 31 x 12 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5366
Remarks:


Reel No. A 189-2 Inventory No. 59183

Title Śaivasarvasva

Remarks a stanza (śrīmadviśvāsadevī viracayati śivaṃ śaivasarvasvasāram) in the beginning of MS states that the title is Śaivasarvasvasāra while the abbreviation in the foliation states that the title is Śivarahasya

Author Viśvāsadevī

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.0 cm

Folios 61

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śivara. or śivarahasyam on fol. 1 and in the lowe right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5366

Manuscript Features

śaivasarvasvam viśvāsadevīkṛtam

Excerpts

Beginning

śrīśivāya namaḥ ||     ||

sūryācandramasau dṛśau tadupari jyotirmayaṃ darśanaṃ

bibhrāṇo gaṇayann iva †sumanaghaṃ† viśvaikabījaṃ vibhum ||

dhatte yaḥ śirasā sudhākarakalām ekāṅkamudāmayīṃ

deyād abhyudayaṃ trikālavinayaṃ devo bhavānīpatiḥ ||

gaṅgottuṅgataraṅgaliṅgam alasat kīrtī(!)cchaṭākṣālita-

kṣoṇikṣmāta[[la]]sarvaparvataravo vīraprabhālaṅkṛtaḥ ||

bhūpālāvalimaulimaṇḍalamaṇipratyarcitāṅghridvyāṃ-

bhoja[[ḥ]] śrībhavasiṃhabhūpatir abhūt sarvārthikalpadrumaḥ ||

nityaṃ devadvijārcādraviṇavitaraṇāʼʼraṃbhasaṃbhāvitaśrīr

dharmajñā candracūḍapratidivasasamārādhanaikāgracittā |

vijñānujñāpyavidyāpati†kṛtinam† asau viśvavikhyātakīrtiḥ

śrīmadviśvāsadevī viracayati śivaṃ śaivasarvasvasāram ||

praṇāmamūlā navapallavā yā

sapuṣpikā rasyaphalopapannā |

abhīṣṭasiddhyai vibudhair upeyā

vākyāvalī kalpalateva śambhoḥ ||     ||

tatrādau śivamahātmyam || skandapurāṇe ||

utkṛṣṭatulyajātīnāṃ mahacchabdaḥ prapūjyate |

tasmāt samastadevānāṃ mahādevo [ʼ]yam uttamaḥ ||      ||

liṅgapurāṇe ||

kṛṣṇa uvāca |

yadādyam aiśvaraṃ tejas talliṅgaṃ prathamaṃ smṛtam |

kalpānte tasya liṅgasya līyante sarvadevatāḥ || (fol. 1v1–3 and 2r3–7)

End

jaya bhava śiva śarva tryakṣa dakṣārcitāṅghre

smarahara mṛḍa śambho⟨r⟩ dhūrjaṭe vyomakeśa |

varada kuru kṛpāṃ me mohavidhvastabuddher

vihitavividhamūrtter bhūya evoṃ namas te ||

svasty astu vas tuhinaraśmibhṛtaḥ prasādād

ekaṃ vapuḥ śritavato hariṇā sametya |

tannābhipaṅkajasahotthamṛṇālalīlam

āviṣkaroti hṛdayasya bhujaṅgarājaḥ ||

yāvad gaṅgā vibhāti tripuraharajaṭāmaṇḍalaṃ maṇḍayantī

†mallīmālā sumeroḥ śirasi sitamahāvaijayantī jayant|

pātā pātāla⟨bhū⟩[mū]laṃ sphuradamalaruciḥ śeṣanirmokavallī

tāvad viśvāsadevyā jagati vijayatāṃ śaivasarvasvakīrttiḥ ||     || (fol. 62r2–5)

Colophon

samastaprakriyāvirājamānamahāmahādevīśrīmadviśvāsadevīviracitaṃ śaivasarvasvaṃ sampūrṇam ||     || ❁ ||     || śubham ||     ||      ||     ||     ||    || (fol. 62r6)

Microfilm Details

Reel No. A 189/2

Date of Filming 02-11-1971

Exposures 69

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r, 13v–14r, 24v–25r, 47v–48r and fols. 16, 17 are in reverse order

Catalogued by BK

Date 18-06-2008

Bibliography