A 189-2 Śaivasarvasva
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 189/2
Title: Śaivasarvasva
Dimensions: 31 x 12 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5366
Remarks:
Reel No. A 189-2 Inventory No. 59183
Title Śaivasarvasva
Remarks a stanza (śrīmadviśvāsadevī viracayati śivaṃ śaivasarvasvasāram) in the beginning of MS states that the title is Śaivasarvasvasāra while the abbreviation in the foliation states that the title is Śivarahasya
Author Viśvāsadevī
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 12.0 cm
Folios 61
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śivara. or śivarahasyam on fol. 1 and in the lowe right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/5366
Manuscript Features
śaivasarvasvam viśvāsadevīkṛtam
Excerpts
Beginning
śrīśivāya namaḥ || ||
sūryācandramasau dṛśau tadupari jyotirmayaṃ darśanaṃ
bibhrāṇo gaṇayann iva †sumanaghaṃ† viśvaikabījaṃ vibhum ||
dhatte yaḥ śirasā sudhākarakalām ekāṅkamudāmayīṃ
deyād abhyudayaṃ trikālavinayaṃ devo bhavānīpatiḥ ||
gaṅgottuṅgataraṅgaliṅgam alasat kīrtī(!)cchaṭākṣālita-
kṣoṇikṣmāta[[la]]sarvaparvataravo vīraprabhālaṅkṛtaḥ ||
bhūpālāvalimaulimaṇḍalamaṇipratyarcitāṅghridvyāṃ-
bhoja[[ḥ]] śrībhavasiṃhabhūpatir abhūt sarvārthikalpadrumaḥ ||
…
nityaṃ devadvijārcādraviṇavitaraṇāʼʼraṃbhasaṃbhāvitaśrīr
dharmajñā candracūḍapratidivasasamārādhanaikāgracittā |
vijñānujñāpyavidyāpati†kṛtinam† asau viśvavikhyātakīrtiḥ
śrīmadviśvāsadevī viracayati śivaṃ śaivasarvasvasāram ||
praṇāmamūlā navapallavā yā
sapuṣpikā rasyaphalopapannā |
abhīṣṭasiddhyai vibudhair upeyā
vākyāvalī kalpalateva śambhoḥ || ||
tatrādau śivamahātmyam || skandapurāṇe ||
utkṛṣṭatulyajātīnāṃ mahacchabdaḥ prapūjyate |
tasmāt samastadevānāṃ mahādevo [ʼ]yam uttamaḥ || ||
liṅgapurāṇe ||
kṛṣṇa uvāca |
yadādyam aiśvaraṃ tejas talliṅgaṃ prathamaṃ smṛtam |
kalpānte tasya liṅgasya līyante sarvadevatāḥ || (fol. 1v1–3 and 2r3–7)
End
jaya bhava śiva śarva tryakṣa dakṣārcitāṅghre
smarahara mṛḍa śambho⟨r⟩ dhūrjaṭe vyomakeśa |
varada kuru kṛpāṃ me mohavidhvastabuddher
vihitavividhamūrtter bhūya evoṃ namas te ||
svasty astu vas tuhinaraśmibhṛtaḥ prasādād
ekaṃ vapuḥ śritavato hariṇā sametya |
tannābhipaṅkajasahotthamṛṇālalīlam
āviṣkaroti hṛdayasya bhujaṅgarājaḥ ||
yāvad gaṅgā vibhāti tripuraharajaṭāmaṇḍalaṃ maṇḍayantī
†mallīmālā sumeroḥ śirasi sitamahāvaijayantī jayantī† |
pātā pātāla⟨bhū⟩[mū]laṃ sphuradamalaruciḥ śeṣanirmokavallī
tāvad viśvāsadevyā jagati vijayatāṃ śaivasarvasvakīrttiḥ || || (fol. 62r2–5)
Colophon
samastaprakriyāvirājamānamahāmahādevīśrīmadviśvāsadevīviracitaṃ śaivasarvasvaṃ sampūrṇam || || ❁ || || śubham || || || || || || (fol. 62r6)
Microfilm Details
Reel No. A 189/2
Date of Filming 02-11-1971
Exposures 69
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 4v–5r, 13v–14r, 24v–25r, 47v–48r and fols. 16, 17 are in reverse order
Catalogued by BK
Date 18-06-2008
Bibliography